ULTIMATE PROTECTION MANTRA ۞ SRI NARASIMHA KAVACHA HD

03.08.2021
Ultimate protection Mantra — Sri Narasimha Kavacha narasimha-kavacham vakshye prahladenoditam pura sarva-raksha-karam punyam sarvopadrava-nashanam sarva-sampat-karam chaiva svarga-moksha-pradayakam dhyatva narasimham devesham hema-simhasana-sthitam vivrtasyam tri-nayanam sharad-indu-sama-prabham lakshmyalingita-vamangam vibhutibhir upashritam catur-bhujam komalangam svarna-kundala-shobhitam saroja-shobitoraskam ratna-keyura-mudritam tapta-kancana-sankasham pita-nirmala-vasasam indradi-sura-maulishthah sphuran manikya-diptibhih virajita-pada-dvandvam shankha-chakradi-hetibhih garutmata cha vinayat stuyamanam mudanvitam sva-hrt-kamala-samvasam krtva tu kavacham pathet nrsimho me shirah patu loka-rakshartha-sambhavah sarvago ’pi stambha-vasah phalam me rakshatu dhvanim nrsimho me drshau patu soma-suryagni-lochanah smrtam me patu naraharih muni-varya-stuti-priyah nasam me simha-nashas tu mukham lakshmi-mukha-priyah sarva-vidyadhipah patu nrsimho rasanam mama vaktram patv indu-vadanam sada prahlada-vanditah narasimhah patu me kantham skandhau bhu-bhrd ananta-krt divyastra-shobhita-bhujah narasimhah patu me bhujau karau me deva-varado narasimhah patu sarvatah hrdayam yogi-sadhyash cha nivasam patu me harih madhyam patu hiranyaksha- vakshah-kukshi-vidaranah nabhim me patu naraharih sva-nabhi-brahma-samstutah brahmanda-kotayah katyam yasyasau patu me katim guhyam me patu guhyanam mantranam guhya-rupa-drk uru manobhavah patu januni nara-rupa-drk janghe patu dhara-bhara- harta yo ’sau nr-keshari sura-rajya-pradah patu padau me nrharishvarah sahasra-shirsha-purushah patu me sarvashas tanum manograh purvatah patu maha-viragrajo ’gnitah maha-vishnur dakshine tu maha-jvalas tu nairrtah pashchime patu sarvesho dishi me sarvatomukhah narasimhah patu vayavyam saumyam bhushana-vigrahah ishanyam patu bhadro me sarva-mangala-dayakah samsara-bhayatah patu mrtyor mrtyur nr-keshari idam narasimha-kavacham prahlada-mukha-manditam bhaktiman yah pathenaityam sarva-papaih pramucyate putravan dhanavan loke dirghayur upajayate yam yam kamayate kamam tam tam prapnoty asamshayam sarvatra jayam apnoti sarvatra vijayi bhavet bhumy antariksha-divyanam grahanam vinivaranam vrshchikoraga-sambhuta- vishapaharanam param brahma-rakshasa-yakshanam durotsarana-karanam bhuje va tala-patre va kavacam likhitam shubham kara-mule dhrtam yena sidhyeyuh karma-siddhayah devasura-manushyeshu svam svam eva jayam labhet eka-sandhyam tri-sandhyam va yah pathen niyato narah sarva-mangala-mangalyam bhuktim muktim cha vindati dva-trimshati-sahasrani pathet shuddhatmanam nrnam kavachasyasya mantrasya mantra-siddhih prajayate anena mantra-rajena krtva bhasmabhir mantranam tilakam bibhriyad yas tu tasya graha-bhayam haret tri-varam japamanas tu dattam varyabhimantrya ca prasayed yo naro mantram narasimha-dhyanam acharet tasya rogah pranashyanti ye cha syuh kukshi-sambhavah kimatra bahunoktena narasimha sadrsho bhavet manasa chintitam yattu sa tacchapnotya samshayam garjantam garjayantam nija-bhuja-pat

Похожие видео